Declension table of ?mithyāhāravihārin

Deva

MasculineSingularDualPlural
Nominativemithyāhāravihārī mithyāhāravihāriṇau mithyāhāravihāriṇaḥ
Vocativemithyāhāravihārin mithyāhāravihāriṇau mithyāhāravihāriṇaḥ
Accusativemithyāhāravihāriṇam mithyāhāravihāriṇau mithyāhāravihāriṇaḥ
Instrumentalmithyāhāravihāriṇā mithyāhāravihāribhyām mithyāhāravihāribhiḥ
Dativemithyāhāravihāriṇe mithyāhāravihāribhyām mithyāhāravihāribhyaḥ
Ablativemithyāhāravihāriṇaḥ mithyāhāravihāribhyām mithyāhāravihāribhyaḥ
Genitivemithyāhāravihāriṇaḥ mithyāhāravihāriṇoḥ mithyāhāravihāriṇām
Locativemithyāhāravihāriṇi mithyāhāravihāriṇoḥ mithyāhāravihāriṣu

Compound mithyāhāravihāri -

Adverb -mithyāhāravihāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria