Declension table of ?mithyāhāra

Deva

MasculineSingularDualPlural
Nominativemithyāhāraḥ mithyāhārau mithyāhārāḥ
Vocativemithyāhāra mithyāhārau mithyāhārāḥ
Accusativemithyāhāram mithyāhārau mithyāhārān
Instrumentalmithyāhāreṇa mithyāhārābhyām mithyāhāraiḥ mithyāhārebhiḥ
Dativemithyāhārāya mithyāhārābhyām mithyāhārebhyaḥ
Ablativemithyāhārāt mithyāhārābhyām mithyāhārebhyaḥ
Genitivemithyāhārasya mithyāhārayoḥ mithyāhārāṇām
Locativemithyāhāre mithyāhārayoḥ mithyāhāreṣu

Compound mithyāhāra -

Adverb -mithyāhāram -mithyāhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria