Declension table of ?mithyāgnahaṇa

Deva

NeuterSingularDualPlural
Nominativemithyāgnahaṇam mithyāgnahaṇe mithyāgnahaṇāni
Vocativemithyāgnahaṇa mithyāgnahaṇe mithyāgnahaṇāni
Accusativemithyāgnahaṇam mithyāgnahaṇe mithyāgnahaṇāni
Instrumentalmithyāgnahaṇena mithyāgnahaṇābhyām mithyāgnahaṇaiḥ
Dativemithyāgnahaṇāya mithyāgnahaṇābhyām mithyāgnahaṇebhyaḥ
Ablativemithyāgnahaṇāt mithyāgnahaṇābhyām mithyāgnahaṇebhyaḥ
Genitivemithyāgnahaṇasya mithyāgnahaṇayoḥ mithyāgnahaṇānām
Locativemithyāgnahaṇe mithyāgnahaṇayoḥ mithyāgnahaṇeṣu

Compound mithyāgnahaṇa -

Adverb -mithyāgnahaṇam -mithyāgnahaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria