Declension table of ?mithyāglaha

Deva

MasculineSingularDualPlural
Nominativemithyāglahaḥ mithyāglahau mithyāglahāḥ
Vocativemithyāglaha mithyāglahau mithyāglahāḥ
Accusativemithyāglaham mithyāglahau mithyāglahān
Instrumentalmithyāglahena mithyāglahābhyām mithyāglahaiḥ mithyāglahebhiḥ
Dativemithyāglahāya mithyāglahābhyām mithyāglahebhyaḥ
Ablativemithyāglahāt mithyāglahābhyām mithyāglahebhyaḥ
Genitivemithyāglahasya mithyāglahayoḥ mithyāglahānām
Locativemithyāglahe mithyāglahayoḥ mithyāglaheṣu

Compound mithyāglaha -

Adverb -mithyāglaham -mithyāglahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria