Declension table of ?mithyādhita

Deva

NeuterSingularDualPlural
Nominativemithyādhitam mithyādhite mithyādhitāni
Vocativemithyādhita mithyādhite mithyādhitāni
Accusativemithyādhitam mithyādhite mithyādhitāni
Instrumentalmithyādhitena mithyādhitābhyām mithyādhitaiḥ
Dativemithyādhitāya mithyādhitābhyām mithyādhitebhyaḥ
Ablativemithyādhitāt mithyādhitābhyām mithyādhitebhyaḥ
Genitivemithyādhitasya mithyādhitayoḥ mithyādhitānām
Locativemithyādhite mithyādhitayoḥ mithyādhiteṣu

Compound mithyādhita -

Adverb -mithyādhitam -mithyādhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria