Declension table of ?mithyādarśana

Deva

NeuterSingularDualPlural
Nominativemithyādarśanam mithyādarśane mithyādarśanāni
Vocativemithyādarśana mithyādarśane mithyādarśanāni
Accusativemithyādarśanam mithyādarśane mithyādarśanāni
Instrumentalmithyādarśanena mithyādarśanābhyām mithyādarśanaiḥ
Dativemithyādarśanāya mithyādarśanābhyām mithyādarśanebhyaḥ
Ablativemithyādarśanāt mithyādarśanābhyām mithyādarśanebhyaḥ
Genitivemithyādarśanasya mithyādarśanayoḥ mithyādarśanānām
Locativemithyādarśane mithyādarśanayoḥ mithyādarśaneṣu

Compound mithyādarśana -

Adverb -mithyādarśanam -mithyādarśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria