Declension table of ?mithyādṛṣṭi

Deva

FeminineSingularDualPlural
Nominativemithyādṛṣṭiḥ mithyādṛṣṭī mithyādṛṣṭayaḥ
Vocativemithyādṛṣṭe mithyādṛṣṭī mithyādṛṣṭayaḥ
Accusativemithyādṛṣṭim mithyādṛṣṭī mithyādṛṣṭīḥ
Instrumentalmithyādṛṣṭyā mithyādṛṣṭibhyām mithyādṛṣṭibhiḥ
Dativemithyādṛṣṭyai mithyādṛṣṭaye mithyādṛṣṭibhyām mithyādṛṣṭibhyaḥ
Ablativemithyādṛṣṭyāḥ mithyādṛṣṭeḥ mithyādṛṣṭibhyām mithyādṛṣṭibhyaḥ
Genitivemithyādṛṣṭyāḥ mithyādṛṣṭeḥ mithyādṛṣṭyoḥ mithyādṛṣṭīnām
Locativemithyādṛṣṭyām mithyādṛṣṭau mithyādṛṣṭyoḥ mithyādṛṣṭiṣu

Compound mithyādṛṣṭi -

Adverb -mithyādṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria