Declension table of ?mithyācāraprahasana

Deva

NeuterSingularDualPlural
Nominativemithyācāraprahasanam mithyācāraprahasane mithyācāraprahasanāni
Vocativemithyācāraprahasana mithyācāraprahasane mithyācāraprahasanāni
Accusativemithyācāraprahasanam mithyācāraprahasane mithyācāraprahasanāni
Instrumentalmithyācāraprahasanena mithyācāraprahasanābhyām mithyācāraprahasanaiḥ
Dativemithyācāraprahasanāya mithyācāraprahasanābhyām mithyācāraprahasanebhyaḥ
Ablativemithyācāraprahasanāt mithyācāraprahasanābhyām mithyācāraprahasanebhyaḥ
Genitivemithyācāraprahasanasya mithyācāraprahasanayoḥ mithyācāraprahasanānām
Locativemithyācāraprahasane mithyācāraprahasanayoḥ mithyācāraprahasaneṣu

Compound mithyācāraprahasana -

Adverb -mithyācāraprahasanam -mithyācāraprahasanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria