Declension table of ?mithyābhiśasti

Deva

NeuterSingularDualPlural
Nominativemithyābhiśasti mithyābhiśastinī mithyābhiśastīni
Vocativemithyābhiśasti mithyābhiśastinī mithyābhiśastīni
Accusativemithyābhiśasti mithyābhiśastinī mithyābhiśastīni
Instrumentalmithyābhiśastinā mithyābhiśastibhyām mithyābhiśastibhiḥ
Dativemithyābhiśastine mithyābhiśastibhyām mithyābhiśastibhyaḥ
Ablativemithyābhiśastinaḥ mithyābhiśastibhyām mithyābhiśastibhyaḥ
Genitivemithyābhiśastinaḥ mithyābhiśastinoḥ mithyābhiśastīnām
Locativemithyābhiśastini mithyābhiśastinoḥ mithyābhiśastiṣu

Compound mithyābhiśasti -

Adverb -mithyābhiśasti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria