Declension table of ?mithyābhiśasti

Deva

MasculineSingularDualPlural
Nominativemithyābhiśastiḥ mithyābhiśastī mithyābhiśastayaḥ
Vocativemithyābhiśaste mithyābhiśastī mithyābhiśastayaḥ
Accusativemithyābhiśastim mithyābhiśastī mithyābhiśastīn
Instrumentalmithyābhiśastinā mithyābhiśastibhyām mithyābhiśastibhiḥ
Dativemithyābhiśastaye mithyābhiśastibhyām mithyābhiśastibhyaḥ
Ablativemithyābhiśasteḥ mithyābhiśastibhyām mithyābhiśastibhyaḥ
Genitivemithyābhiśasteḥ mithyābhiśastyoḥ mithyābhiśastīnām
Locativemithyābhiśastau mithyābhiśastyoḥ mithyābhiśastiṣu

Compound mithyābhiśasti -

Adverb -mithyābhiśasti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria