Declension table of ?mithyābhiśasta

Deva

MasculineSingularDualPlural
Nominativemithyābhiśastaḥ mithyābhiśastau mithyābhiśastāḥ
Vocativemithyābhiśasta mithyābhiśastau mithyābhiśastāḥ
Accusativemithyābhiśastam mithyābhiśastau mithyābhiśastān
Instrumentalmithyābhiśastena mithyābhiśastābhyām mithyābhiśastaiḥ mithyābhiśastebhiḥ
Dativemithyābhiśastāya mithyābhiśastābhyām mithyābhiśastebhyaḥ
Ablativemithyābhiśastāt mithyābhiśastābhyām mithyābhiśastebhyaḥ
Genitivemithyābhiśastasya mithyābhiśastayoḥ mithyābhiśastānām
Locativemithyābhiśaste mithyābhiśastayoḥ mithyābhiśasteṣu

Compound mithyābhiśasta -

Adverb -mithyābhiśastam -mithyābhiśastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria