Declension table of ?mithyābhiśaptā

Deva

FeminineSingularDualPlural
Nominativemithyābhiśaptā mithyābhiśapte mithyābhiśaptāḥ
Vocativemithyābhiśapte mithyābhiśapte mithyābhiśaptāḥ
Accusativemithyābhiśaptām mithyābhiśapte mithyābhiśaptāḥ
Instrumentalmithyābhiśaptayā mithyābhiśaptābhyām mithyābhiśaptābhiḥ
Dativemithyābhiśaptāyai mithyābhiśaptābhyām mithyābhiśaptābhyaḥ
Ablativemithyābhiśaptāyāḥ mithyābhiśaptābhyām mithyābhiśaptābhyaḥ
Genitivemithyābhiśaptāyāḥ mithyābhiśaptayoḥ mithyābhiśaptānām
Locativemithyābhiśaptāyām mithyābhiśaptayoḥ mithyābhiśaptāsu

Adverb -mithyābhiśaptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria