Declension table of ?mithyābhiśapta

Deva

NeuterSingularDualPlural
Nominativemithyābhiśaptam mithyābhiśapte mithyābhiśaptāni
Vocativemithyābhiśapta mithyābhiśapte mithyābhiśaptāni
Accusativemithyābhiśaptam mithyābhiśapte mithyābhiśaptāni
Instrumentalmithyābhiśaptena mithyābhiśaptābhyām mithyābhiśaptaiḥ
Dativemithyābhiśaptāya mithyābhiśaptābhyām mithyābhiśaptebhyaḥ
Ablativemithyābhiśaptāt mithyābhiśaptābhyām mithyābhiśaptebhyaḥ
Genitivemithyābhiśaptasya mithyābhiśaptayoḥ mithyābhiśaptānām
Locativemithyābhiśapte mithyābhiśaptayoḥ mithyābhiśapteṣu

Compound mithyābhiśapta -

Adverb -mithyābhiśaptam -mithyābhiśaptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria