Declension table of ?mithyābhiśapta

Deva

MasculineSingularDualPlural
Nominativemithyābhiśaptaḥ mithyābhiśaptau mithyābhiśaptāḥ
Vocativemithyābhiśapta mithyābhiśaptau mithyābhiśaptāḥ
Accusativemithyābhiśaptam mithyābhiśaptau mithyābhiśaptān
Instrumentalmithyābhiśaptena mithyābhiśaptābhyām mithyābhiśaptaiḥ mithyābhiśaptebhiḥ
Dativemithyābhiśaptāya mithyābhiśaptābhyām mithyābhiśaptebhyaḥ
Ablativemithyābhiśaptāt mithyābhiśaptābhyām mithyābhiśaptebhyaḥ
Genitivemithyābhiśaptasya mithyābhiśaptayoḥ mithyābhiśaptānām
Locativemithyābhiśapte mithyābhiśaptayoḥ mithyābhiśapteṣu

Compound mithyābhiśapta -

Adverb -mithyābhiśaptam -mithyābhiśaptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria