Declension table of ?mithyābhiśaṃsana

Deva

NeuterSingularDualPlural
Nominativemithyābhiśaṃsanam mithyābhiśaṃsane mithyābhiśaṃsanāni
Vocativemithyābhiśaṃsana mithyābhiśaṃsane mithyābhiśaṃsanāni
Accusativemithyābhiśaṃsanam mithyābhiśaṃsane mithyābhiśaṃsanāni
Instrumentalmithyābhiśaṃsanena mithyābhiśaṃsanābhyām mithyābhiśaṃsanaiḥ
Dativemithyābhiśaṃsanāya mithyābhiśaṃsanābhyām mithyābhiśaṃsanebhyaḥ
Ablativemithyābhiśaṃsanāt mithyābhiśaṃsanābhyām mithyābhiśaṃsanebhyaḥ
Genitivemithyābhiśaṃsanasya mithyābhiśaṃsanayoḥ mithyābhiśaṃsanānām
Locativemithyābhiśaṃsane mithyābhiśaṃsanayoḥ mithyābhiśaṃsaneṣu

Compound mithyābhiśaṃsana -

Adverb -mithyābhiśaṃsanam -mithyābhiśaṃsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria