Declension table of ?mithyābhiyogin

Deva

NeuterSingularDualPlural
Nominativemithyābhiyogi mithyābhiyoginī mithyābhiyogīni
Vocativemithyābhiyogin mithyābhiyogi mithyābhiyoginī mithyābhiyogīni
Accusativemithyābhiyogi mithyābhiyoginī mithyābhiyogīni
Instrumentalmithyābhiyoginā mithyābhiyogibhyām mithyābhiyogibhiḥ
Dativemithyābhiyogine mithyābhiyogibhyām mithyābhiyogibhyaḥ
Ablativemithyābhiyoginaḥ mithyābhiyogibhyām mithyābhiyogibhyaḥ
Genitivemithyābhiyoginaḥ mithyābhiyoginoḥ mithyābhiyoginām
Locativemithyābhiyogini mithyābhiyoginoḥ mithyābhiyogiṣu

Compound mithyābhiyogi -

Adverb -mithyābhiyogi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria