Declension table of ?mithyābhiyoga

Deva

MasculineSingularDualPlural
Nominativemithyābhiyogaḥ mithyābhiyogau mithyābhiyogāḥ
Vocativemithyābhiyoga mithyābhiyogau mithyābhiyogāḥ
Accusativemithyābhiyogam mithyābhiyogau mithyābhiyogān
Instrumentalmithyābhiyogena mithyābhiyogābhyām mithyābhiyogaiḥ mithyābhiyogebhiḥ
Dativemithyābhiyogāya mithyābhiyogābhyām mithyābhiyogebhyaḥ
Ablativemithyābhiyogāt mithyābhiyogābhyām mithyābhiyogebhyaḥ
Genitivemithyābhiyogasya mithyābhiyogayoḥ mithyābhiyogānām
Locativemithyābhiyoge mithyābhiyogayoḥ mithyābhiyogeṣu

Compound mithyābhiyoga -

Adverb -mithyābhiyogam -mithyābhiyogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria