Declension table of ?mithyābhigṛdhnā

Deva

FeminineSingularDualPlural
Nominativemithyābhigṛdhnā mithyābhigṛdhne mithyābhigṛdhnāḥ
Vocativemithyābhigṛdhne mithyābhigṛdhne mithyābhigṛdhnāḥ
Accusativemithyābhigṛdhnām mithyābhigṛdhne mithyābhigṛdhnāḥ
Instrumentalmithyābhigṛdhnayā mithyābhigṛdhnābhyām mithyābhigṛdhnābhiḥ
Dativemithyābhigṛdhnāyai mithyābhigṛdhnābhyām mithyābhigṛdhnābhyaḥ
Ablativemithyābhigṛdhnāyāḥ mithyābhigṛdhnābhyām mithyābhigṛdhnābhyaḥ
Genitivemithyābhigṛdhnāyāḥ mithyābhigṛdhnayoḥ mithyābhigṛdhnānām
Locativemithyābhigṛdhnāyām mithyābhigṛdhnayoḥ mithyābhigṛdhnāsu

Adverb -mithyābhigṛdhnam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria