Declension table of ?mithyābhidhāna

Deva

NeuterSingularDualPlural
Nominativemithyābhidhānam mithyābhidhāne mithyābhidhānāni
Vocativemithyābhidhāna mithyābhidhāne mithyābhidhānāni
Accusativemithyābhidhānam mithyābhidhāne mithyābhidhānāni
Instrumentalmithyābhidhānena mithyābhidhānābhyām mithyābhidhānaiḥ
Dativemithyābhidhānāya mithyābhidhānābhyām mithyābhidhānebhyaḥ
Ablativemithyābhidhānāt mithyābhidhānābhyām mithyābhidhānebhyaḥ
Genitivemithyābhidhānasya mithyābhidhānayoḥ mithyābhidhānānām
Locativemithyābhidhāne mithyābhidhānayoḥ mithyābhidhāneṣu

Compound mithyābhidhāna -

Adverb -mithyābhidhānam -mithyābhidhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria