Declension table of ?mithūkṛtā

Deva

FeminineSingularDualPlural
Nominativemithūkṛtā mithūkṛte mithūkṛtāḥ
Vocativemithūkṛte mithūkṛte mithūkṛtāḥ
Accusativemithūkṛtām mithūkṛte mithūkṛtāḥ
Instrumentalmithūkṛtayā mithūkṛtābhyām mithūkṛtābhiḥ
Dativemithūkṛtāyai mithūkṛtābhyām mithūkṛtābhyaḥ
Ablativemithūkṛtāyāḥ mithūkṛtābhyām mithūkṛtābhyaḥ
Genitivemithūkṛtāyāḥ mithūkṛtayoḥ mithūkṛtānām
Locativemithūkṛtāyām mithūkṛtayoḥ mithūkṛtāsu

Adverb -mithūkṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria