Declension table of ?mithūkṛt

Deva

MasculineSingularDualPlural
Nominativemithūkṛt mithūkṛtau mithūkṛtaḥ
Vocativemithūkṛt mithūkṛtau mithūkṛtaḥ
Accusativemithūkṛtam mithūkṛtau mithūkṛtaḥ
Instrumentalmithūkṛtā mithūkṛdbhyām mithūkṛdbhiḥ
Dativemithūkṛte mithūkṛdbhyām mithūkṛdbhyaḥ
Ablativemithūkṛtaḥ mithūkṛdbhyām mithūkṛdbhyaḥ
Genitivemithūkṛtaḥ mithūkṛtoḥ mithūkṛtām
Locativemithūkṛti mithūkṛtoḥ mithūkṛtsu

Compound mithūkṛt -

Adverb -mithūkṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria