Declension table of ?mithunīcārin

Deva

NeuterSingularDualPlural
Nominativemithunīcāri mithunīcāriṇī mithunīcārīṇi
Vocativemithunīcārin mithunīcāri mithunīcāriṇī mithunīcārīṇi
Accusativemithunīcāri mithunīcāriṇī mithunīcārīṇi
Instrumentalmithunīcāriṇā mithunīcāribhyām mithunīcāribhiḥ
Dativemithunīcāriṇe mithunīcāribhyām mithunīcāribhyaḥ
Ablativemithunīcāriṇaḥ mithunīcāribhyām mithunīcāribhyaḥ
Genitivemithunīcāriṇaḥ mithunīcāriṇoḥ mithunīcāriṇām
Locativemithunīcāriṇi mithunīcāriṇoḥ mithunīcāriṣu

Compound mithunīcāri -

Adverb -mithunīcāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria