Declension table of ?mithunīcāriṇī

Deva

FeminineSingularDualPlural
Nominativemithunīcāriṇī mithunīcāriṇyau mithunīcāriṇyaḥ
Vocativemithunīcāriṇi mithunīcāriṇyau mithunīcāriṇyaḥ
Accusativemithunīcāriṇīm mithunīcāriṇyau mithunīcāriṇīḥ
Instrumentalmithunīcāriṇyā mithunīcāriṇībhyām mithunīcāriṇībhiḥ
Dativemithunīcāriṇyai mithunīcāriṇībhyām mithunīcāriṇībhyaḥ
Ablativemithunīcāriṇyāḥ mithunīcāriṇībhyām mithunīcāriṇībhyaḥ
Genitivemithunīcāriṇyāḥ mithunīcāriṇyoḥ mithunīcāriṇīnām
Locativemithunīcāriṇyām mithunīcāriṇyoḥ mithunīcāriṇīṣu

Compound mithunīcāriṇi - mithunīcāriṇī -

Adverb -mithunīcāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria