Declension table of ?mithunībhāva

Deva

MasculineSingularDualPlural
Nominativemithunībhāvaḥ mithunībhāvau mithunībhāvāḥ
Vocativemithunībhāva mithunībhāvau mithunībhāvāḥ
Accusativemithunībhāvam mithunībhāvau mithunībhāvān
Instrumentalmithunībhāvena mithunībhāvābhyām mithunībhāvaiḥ mithunībhāvebhiḥ
Dativemithunībhāvāya mithunībhāvābhyām mithunībhāvebhyaḥ
Ablativemithunībhāvāt mithunībhāvābhyām mithunībhāvebhyaḥ
Genitivemithunībhāvasya mithunībhāvayoḥ mithunībhāvānām
Locativemithunībhāve mithunībhāvayoḥ mithunībhāveṣu

Compound mithunībhāva -

Adverb -mithunībhāvam -mithunībhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria