Declension table of ?mithunecara

Deva

MasculineSingularDualPlural
Nominativemithunecaraḥ mithunecarau mithunecarāḥ
Vocativemithunecara mithunecarau mithunecarāḥ
Accusativemithunecaram mithunecarau mithunecarān
Instrumentalmithunecareṇa mithunecarābhyām mithunecaraiḥ mithunecarebhiḥ
Dativemithunecarāya mithunecarābhyām mithunecarebhyaḥ
Ablativemithunecarāt mithunecarābhyām mithunecarebhyaḥ
Genitivemithunecarasya mithunecarayoḥ mithunecarāṇām
Locativemithunecare mithunecarayoḥ mithunecareṣu

Compound mithunecara -

Adverb -mithunecaram -mithunecarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria