Declension table of ?mithunavratin

Deva

MasculineSingularDualPlural
Nominativemithunavratī mithunavratinau mithunavratinaḥ
Vocativemithunavratin mithunavratinau mithunavratinaḥ
Accusativemithunavratinam mithunavratinau mithunavratinaḥ
Instrumentalmithunavratinā mithunavratibhyām mithunavratibhiḥ
Dativemithunavratine mithunavratibhyām mithunavratibhyaḥ
Ablativemithunavratinaḥ mithunavratibhyām mithunavratibhyaḥ
Genitivemithunavratinaḥ mithunavratinoḥ mithunavratinām
Locativemithunavratini mithunavratinoḥ mithunavratiṣu

Compound mithunavrati -

Adverb -mithunavrati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria