Declension table of ?mithunatva

Deva

NeuterSingularDualPlural
Nominativemithunatvam mithunatve mithunatvāni
Vocativemithunatva mithunatve mithunatvāni
Accusativemithunatvam mithunatve mithunatvāni
Instrumentalmithunatvena mithunatvābhyām mithunatvaiḥ
Dativemithunatvāya mithunatvābhyām mithunatvebhyaḥ
Ablativemithunatvāt mithunatvābhyām mithunatvebhyaḥ
Genitivemithunatvasya mithunatvayoḥ mithunatvānām
Locativemithunatve mithunatvayoḥ mithunatveṣu

Compound mithunatva -

Adverb -mithunatvam -mithunatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria