Declension table of ?mithoviniyoga

Deva

MasculineSingularDualPlural
Nominativemithoviniyogaḥ mithoviniyogau mithoviniyogāḥ
Vocativemithoviniyoga mithoviniyogau mithoviniyogāḥ
Accusativemithoviniyogam mithoviniyogau mithoviniyogān
Instrumentalmithoviniyogena mithoviniyogābhyām mithoviniyogaiḥ mithoviniyogebhiḥ
Dativemithoviniyogāya mithoviniyogābhyām mithoviniyogebhyaḥ
Ablativemithoviniyogāt mithoviniyogābhyām mithoviniyogebhyaḥ
Genitivemithoviniyogasya mithoviniyogayoḥ mithoviniyogānām
Locativemithoviniyoge mithoviniyogayoḥ mithoviniyogeṣu

Compound mithoviniyoga -

Adverb -mithoviniyogam -mithoviniyogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria