Declension table of ?mitho_avadyapa

Deva

NeuterSingularDualPlural
Nominativemitho_avadyapam mitho_avadyape mitho_avadyapāni
Vocativemitho_avadyapa mitho_avadyape mitho_avadyapāni
Accusativemitho_avadyapam mitho_avadyape mitho_avadyapāni
Instrumentalmitho_avadyapena mitho_avadyapābhyām mitho_avadyapaiḥ
Dativemitho_avadyapāya mitho_avadyapābhyām mitho_avadyapebhyaḥ
Ablativemitho_avadyapāt mitho_avadyapābhyām mitho_avadyapebhyaḥ
Genitivemitho_avadyapasya mitho_avadyapayoḥ mitho_avadyapānām
Locativemitho_avadyape mitho_avadyapayoḥ mitho_avadyapeṣu

Compound mitho_avadyapa -

Adverb -mitho_avadyapam -mitho_avadyapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria