Declension table of ?mithita

Deva

MasculineSingularDualPlural
Nominativemithitaḥ mithitau mithitāḥ
Vocativemithita mithitau mithitāḥ
Accusativemithitam mithitau mithitān
Instrumentalmithitena mithitābhyām mithitaiḥ mithitebhiḥ
Dativemithitāya mithitābhyām mithitebhyaḥ
Ablativemithitāt mithitābhyām mithitebhyaḥ
Genitivemithitasya mithitayoḥ mithitānām
Locativemithite mithitayoḥ mithiteṣu

Compound mithita -

Adverb -mithitam -mithitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria