Declension table of ?mithilādhipati

Deva

MasculineSingularDualPlural
Nominativemithilādhipatiḥ mithilādhipatī mithilādhipatayaḥ
Vocativemithilādhipate mithilādhipatī mithilādhipatayaḥ
Accusativemithilādhipatim mithilādhipatī mithilādhipatīn
Instrumentalmithilādhipatinā mithilādhipatibhyām mithilādhipatibhiḥ
Dativemithilādhipataye mithilādhipatibhyām mithilādhipatibhyaḥ
Ablativemithilādhipateḥ mithilādhipatibhyām mithilādhipatibhyaḥ
Genitivemithilādhipateḥ mithilādhipatyoḥ mithilādhipatīnām
Locativemithilādhipatau mithilādhipatyoḥ mithilādhipatiṣu

Compound mithilādhipati -

Adverb -mithilādhipati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria