Declension table of ?mithaḥsamaya

Deva

MasculineSingularDualPlural
Nominativemithaḥsamayaḥ mithaḥsamayau mithaḥsamayāḥ
Vocativemithaḥsamaya mithaḥsamayau mithaḥsamayāḥ
Accusativemithaḥsamayam mithaḥsamayau mithaḥsamayān
Instrumentalmithaḥsamayena mithaḥsamayābhyām mithaḥsamayaiḥ mithaḥsamayebhiḥ
Dativemithaḥsamayāya mithaḥsamayābhyām mithaḥsamayebhyaḥ
Ablativemithaḥsamayāt mithaḥsamayābhyām mithaḥsamayebhyaḥ
Genitivemithaḥsamayasya mithaḥsamayayoḥ mithaḥsamayānām
Locativemithaḥsamaye mithaḥsamayayoḥ mithaḥsamayeṣu

Compound mithaḥsamaya -

Adverb -mithaḥsamayam -mithaḥsamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria