Declension table of ?mithaḥprasthāna

Deva

NeuterSingularDualPlural
Nominativemithaḥprasthānam mithaḥprasthāne mithaḥprasthānāni
Vocativemithaḥprasthāna mithaḥprasthāne mithaḥprasthānāni
Accusativemithaḥprasthānam mithaḥprasthāne mithaḥprasthānāni
Instrumentalmithaḥprasthānena mithaḥprasthānābhyām mithaḥprasthānaiḥ
Dativemithaḥprasthānāya mithaḥprasthānābhyām mithaḥprasthānebhyaḥ
Ablativemithaḥprasthānāt mithaḥprasthānābhyām mithaḥprasthānebhyaḥ
Genitivemithaḥprasthānasya mithaḥprasthānayoḥ mithaḥprasthānānām
Locativemithaḥprasthāne mithaḥprasthānayoḥ mithaḥprasthāneṣu

Compound mithaḥprasthāna -

Adverb -mithaḥprasthānam -mithaḥprasthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria