Declension table of ?mithaḥkṛtya

Deva

NeuterSingularDualPlural
Nominativemithaḥkṛtyam mithaḥkṛtye mithaḥkṛtyāni
Vocativemithaḥkṛtya mithaḥkṛtye mithaḥkṛtyāni
Accusativemithaḥkṛtyam mithaḥkṛtye mithaḥkṛtyāni
Instrumentalmithaḥkṛtyena mithaḥkṛtyābhyām mithaḥkṛtyaiḥ
Dativemithaḥkṛtyāya mithaḥkṛtyābhyām mithaḥkṛtyebhyaḥ
Ablativemithaḥkṛtyāt mithaḥkṛtyābhyām mithaḥkṛtyebhyaḥ
Genitivemithaḥkṛtyasya mithaḥkṛtyayoḥ mithaḥkṛtyānām
Locativemithaḥkṛtye mithaḥkṛtyayoḥ mithaḥkṛtyeṣu

Compound mithaḥkṛtya -

Adverb -mithaḥkṛtyam -mithaḥkṛtyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria