Declension table of ?mitavyayin

Deva

NeuterSingularDualPlural
Nominativemitavyayi mitavyayinī mitavyayīni
Vocativemitavyayin mitavyayi mitavyayinī mitavyayīni
Accusativemitavyayi mitavyayinī mitavyayīni
Instrumentalmitavyayinā mitavyayibhyām mitavyayibhiḥ
Dativemitavyayine mitavyayibhyām mitavyayibhyaḥ
Ablativemitavyayinaḥ mitavyayibhyām mitavyayibhyaḥ
Genitivemitavyayinaḥ mitavyayinoḥ mitavyayinām
Locativemitavyayini mitavyayinoḥ mitavyayiṣu

Compound mitavyayi -

Adverb -mitavyayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria