Declension table of ?mitavyayin

Deva

MasculineSingularDualPlural
Nominativemitavyayī mitavyayinau mitavyayinaḥ
Vocativemitavyayin mitavyayinau mitavyayinaḥ
Accusativemitavyayinam mitavyayinau mitavyayinaḥ
Instrumentalmitavyayinā mitavyayibhyām mitavyayibhiḥ
Dativemitavyayine mitavyayibhyām mitavyayibhyaḥ
Ablativemitavyayinaḥ mitavyayibhyām mitavyayibhyaḥ
Genitivemitavyayinaḥ mitavyayinoḥ mitavyayinām
Locativemitavyayini mitavyayinoḥ mitavyayiṣu

Compound mitavyayi -

Adverb -mitavyayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria