Declension table of ?mitamedhā

Deva

FeminineSingularDualPlural
Nominativemitamedhā mitamedhe mitamedhāḥ
Vocativemitamedhe mitamedhe mitamedhāḥ
Accusativemitamedhām mitamedhe mitamedhāḥ
Instrumentalmitamedhayā mitamedhābhyām mitamedhābhiḥ
Dativemitamedhāyai mitamedhābhyām mitamedhābhyaḥ
Ablativemitamedhāyāḥ mitamedhābhyām mitamedhābhyaḥ
Genitivemitamedhāyāḥ mitamedhayoḥ mitamedhānām
Locativemitamedhāyām mitamedhayoḥ mitamedhāsu

Adverb -mitamedham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria