Declension table of ?mitamedha

Deva

NeuterSingularDualPlural
Nominativemitamedham mitamedhe mitamedhāni
Vocativemitamedha mitamedhe mitamedhāni
Accusativemitamedham mitamedhe mitamedhāni
Instrumentalmitamedhena mitamedhābhyām mitamedhaiḥ
Dativemitamedhāya mitamedhābhyām mitamedhebhyaḥ
Ablativemitamedhāt mitamedhābhyām mitamedhebhyaḥ
Genitivemitamedhasya mitamedhayoḥ mitamedhānām
Locativemitamedhe mitamedhayoḥ mitamedheṣu

Compound mitamedha -

Adverb -mitamedham -mitamedhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria