Declension table of ?mitamedha

Deva

MasculineSingularDualPlural
Nominativemitamedhaḥ mitamedhau mitamedhāḥ
Vocativemitamedha mitamedhau mitamedhāḥ
Accusativemitamedham mitamedhau mitamedhān
Instrumentalmitamedhena mitamedhābhyām mitamedhaiḥ mitamedhebhiḥ
Dativemitamedhāya mitamedhābhyām mitamedhebhyaḥ
Ablativemitamedhāt mitamedhābhyām mitamedhebhyaḥ
Genitivemitamedhasya mitamedhayoḥ mitamedhānām
Locativemitamedhe mitamedhayoḥ mitamedheṣu

Compound mitamedha -

Adverb -mitamedham -mitamedhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria