Declension table of ?mitamati

Deva

NeuterSingularDualPlural
Nominativemitamati mitamatinī mitamatīni
Vocativemitamati mitamatinī mitamatīni
Accusativemitamati mitamatinī mitamatīni
Instrumentalmitamatinā mitamatibhyām mitamatibhiḥ
Dativemitamatine mitamatibhyām mitamatibhyaḥ
Ablativemitamatinaḥ mitamatibhyām mitamatibhyaḥ
Genitivemitamatinaḥ mitamatinoḥ mitamatīnām
Locativemitamatini mitamatinoḥ mitamatiṣu

Compound mitamati -

Adverb -mitamati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria