Declension table of ?mitamati

Deva

MasculineSingularDualPlural
Nominativemitamatiḥ mitamatī mitamatayaḥ
Vocativemitamate mitamatī mitamatayaḥ
Accusativemitamatim mitamatī mitamatīn
Instrumentalmitamatinā mitamatibhyām mitamatibhiḥ
Dativemitamataye mitamatibhyām mitamatibhyaḥ
Ablativemitamateḥ mitamatibhyām mitamatibhyaḥ
Genitivemitamateḥ mitamatyoḥ mitamatīnām
Locativemitamatau mitamatyoḥ mitamatiṣu

Compound mitamati -

Adverb -mitamati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria