Declension table of ?mitajñu_ā

Deva

FeminineSingularDualPlural
Nominativemitajñu_ā mitajñu_e mitajñu_āḥ
Vocativemitajñu_e mitajñu_e mitajñu_āḥ
Accusativemitajñu_ām mitajñu_e mitajñu_āḥ
Instrumentalmitajñu_ayā mitajñu_ābhyām mitajñu_ābhiḥ
Dativemitajñu_āyai mitajñu_ābhyām mitajñu_ābhyaḥ
Ablativemitajñu_āyāḥ mitajñu_ābhyām mitajñu_ābhyaḥ
Genitivemitajñu_āyāḥ mitajñu_ayoḥ mitajñu_ānām
Locativemitajñu_āyām mitajñu_ayoḥ mitajñu_āsu

Adverb -mitajñu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria