Declension table of ?mitadakṣiṇā

Deva

FeminineSingularDualPlural
Nominativemitadakṣiṇā mitadakṣiṇe mitadakṣiṇāḥ
Vocativemitadakṣiṇe mitadakṣiṇe mitadakṣiṇāḥ
Accusativemitadakṣiṇām mitadakṣiṇe mitadakṣiṇāḥ
Instrumentalmitadakṣiṇayā mitadakṣiṇābhyām mitadakṣiṇābhiḥ
Dativemitadakṣiṇāyai mitadakṣiṇābhyām mitadakṣiṇābhyaḥ
Ablativemitadakṣiṇāyāḥ mitadakṣiṇābhyām mitadakṣiṇābhyaḥ
Genitivemitadakṣiṇāyāḥ mitadakṣiṇayoḥ mitadakṣiṇānām
Locativemitadakṣiṇāyām mitadakṣiṇayoḥ mitadakṣiṇāsu

Adverb -mitadakṣiṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria