Declension table of ?mitadakṣiṇa

Deva

NeuterSingularDualPlural
Nominativemitadakṣiṇam mitadakṣiṇe mitadakṣiṇāni
Vocativemitadakṣiṇa mitadakṣiṇe mitadakṣiṇāni
Accusativemitadakṣiṇam mitadakṣiṇe mitadakṣiṇāni
Instrumentalmitadakṣiṇena mitadakṣiṇābhyām mitadakṣiṇaiḥ
Dativemitadakṣiṇāya mitadakṣiṇābhyām mitadakṣiṇebhyaḥ
Ablativemitadakṣiṇāt mitadakṣiṇābhyām mitadakṣiṇebhyaḥ
Genitivemitadakṣiṇasya mitadakṣiṇayoḥ mitadakṣiṇānām
Locativemitadakṣiṇe mitadakṣiṇayoḥ mitadakṣiṇeṣu

Compound mitadakṣiṇa -

Adverb -mitadakṣiṇam -mitadakṣiṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria