Declension table of ?mitadakṣiṇa

Deva

MasculineSingularDualPlural
Nominativemitadakṣiṇaḥ mitadakṣiṇau mitadakṣiṇāḥ
Vocativemitadakṣiṇa mitadakṣiṇau mitadakṣiṇāḥ
Accusativemitadakṣiṇam mitadakṣiṇau mitadakṣiṇān
Instrumentalmitadakṣiṇena mitadakṣiṇābhyām mitadakṣiṇaiḥ mitadakṣiṇebhiḥ
Dativemitadakṣiṇāya mitadakṣiṇābhyām mitadakṣiṇebhyaḥ
Ablativemitadakṣiṇāt mitadakṣiṇābhyām mitadakṣiṇebhyaḥ
Genitivemitadakṣiṇasya mitadakṣiṇayoḥ mitadakṣiṇānām
Locativemitadakṣiṇe mitadakṣiṇayoḥ mitadakṣiṇeṣu

Compound mitadakṣiṇa -

Adverb -mitadakṣiṇam -mitadakṣiṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria