Declension table of ?mitabhukta

Deva

NeuterSingularDualPlural
Nominativemitabhuktam mitabhukte mitabhuktāni
Vocativemitabhukta mitabhukte mitabhuktāni
Accusativemitabhuktam mitabhukte mitabhuktāni
Instrumentalmitabhuktena mitabhuktābhyām mitabhuktaiḥ
Dativemitabhuktāya mitabhuktābhyām mitabhuktebhyaḥ
Ablativemitabhuktāt mitabhuktābhyām mitabhuktebhyaḥ
Genitivemitabhuktasya mitabhuktayoḥ mitabhuktānām
Locativemitabhukte mitabhuktayoḥ mitabhukteṣu

Compound mitabhukta -

Adverb -mitabhuktam -mitabhuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria