Declension table of ?mitabhukta

Deva

MasculineSingularDualPlural
Nominativemitabhuktaḥ mitabhuktau mitabhuktāḥ
Vocativemitabhukta mitabhuktau mitabhuktāḥ
Accusativemitabhuktam mitabhuktau mitabhuktān
Instrumentalmitabhuktena mitabhuktābhyām mitabhuktaiḥ mitabhuktebhiḥ
Dativemitabhuktāya mitabhuktābhyām mitabhuktebhyaḥ
Ablativemitabhuktāt mitabhuktābhyām mitabhuktebhyaḥ
Genitivemitabhuktasya mitabhuktayoḥ mitabhuktānām
Locativemitabhukte mitabhuktayoḥ mitabhukteṣu

Compound mitabhukta -

Adverb -mitabhuktam -mitabhuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria