Declension table of ?mitabhuj

Deva

NeuterSingularDualPlural
Nominativemitabhuk mitabhujī mitabhuñji
Vocativemitabhuk mitabhujī mitabhuñji
Accusativemitabhuk mitabhujī mitabhuñji
Instrumentalmitabhujā mitabhugbhyām mitabhugbhiḥ
Dativemitabhuje mitabhugbhyām mitabhugbhyaḥ
Ablativemitabhujaḥ mitabhugbhyām mitabhugbhyaḥ
Genitivemitabhujaḥ mitabhujoḥ mitabhujām
Locativemitabhuji mitabhujoḥ mitabhukṣu

Compound mitabhuk -

Adverb -mitabhuk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria