Declension table of ?mitabhuj

Deva

MasculineSingularDualPlural
Nominativemitabhuk mitabhujau mitabhujaḥ
Vocativemitabhuk mitabhujau mitabhujaḥ
Accusativemitabhujam mitabhujau mitabhujaḥ
Instrumentalmitabhujā mitabhugbhyām mitabhugbhiḥ
Dativemitabhuje mitabhugbhyām mitabhugbhyaḥ
Ablativemitabhujaḥ mitabhugbhyām mitabhugbhyaḥ
Genitivemitabhujaḥ mitabhujoḥ mitabhujām
Locativemitabhuji mitabhujoḥ mitabhukṣu

Compound mitabhuk -

Adverb -mitabhuk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria