Declension table of ?mitabhāṣitva

Deva

NeuterSingularDualPlural
Nominativemitabhāṣitvam mitabhāṣitve mitabhāṣitvāni
Vocativemitabhāṣitva mitabhāṣitve mitabhāṣitvāni
Accusativemitabhāṣitvam mitabhāṣitve mitabhāṣitvāni
Instrumentalmitabhāṣitvena mitabhāṣitvābhyām mitabhāṣitvaiḥ
Dativemitabhāṣitvāya mitabhāṣitvābhyām mitabhāṣitvebhyaḥ
Ablativemitabhāṣitvāt mitabhāṣitvābhyām mitabhāṣitvebhyaḥ
Genitivemitabhāṣitvasya mitabhāṣitvayoḥ mitabhāṣitvānām
Locativemitabhāṣitve mitabhāṣitvayoḥ mitabhāṣitveṣu

Compound mitabhāṣitva -

Adverb -mitabhāṣitvam -mitabhāṣitvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria